ईरयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
ಸಂಬೋಧನ
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ದ್ವಿತೀಯಾ
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
ತೃತೀಯಾ
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ಚತುರ್ಥೀ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ಪಂಚಮೀ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ಷಷ್ಠೀ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
ಸಪ್ತಮೀ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
ಸಂಬೋಧನ
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ದ್ವಿತೀಯಾ
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
ತೃತೀಯಾ
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ಚತುರ್ಥೀ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ಪಂಚಮೀ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ಷಷ್ಠೀ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
ಸಪ್ತಮೀ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


ಇತರರು