ईरयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
ସମ୍ବୋଧନ
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ଦ୍ୱିତୀୟା
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
ତୃତୀୟା
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ଚତୁର୍ଥୀ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ପଞ୍ଚମୀ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ଷଷ୍ଠୀ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
ସପ୍ତମୀ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ईरयितव्यः
ईरयितव्यौ
ईरयितव्याः
ସମ୍ବୋଧନ
ईरयितव्य
ईरयितव्यौ
ईरयितव्याः
ଦ୍ୱିତୀୟା
ईरयितव्यम्
ईरयितव्यौ
ईरयितव्यान्
ତୃତୀୟା
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
ଚତୁର୍ଥୀ
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ପଞ୍ଚମୀ
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
ଷଷ୍ଠୀ
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
ସପ୍ତମୀ
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


ଅନ୍ୟ