ईरमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईरमाणः
ईरमाणौ
ईरमाणाः
ಸಂಬೋಧನ
ईरमाण
ईरमाणौ
ईरमाणाः
ದ್ವಿತೀಯಾ
ईरमाणम्
ईरमाणौ
ईरमाणान्
ತೃತೀಯಾ
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
ಚತುರ್ಥೀ
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
ಪಂಚಮೀ
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
ಷಷ್ಠೀ
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
ಸಪ್ತಮೀ
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईरमाणः
ईरमाणौ
ईरमाणाः
ಸಂಬೋಧನ
ईरमाण
ईरमाणौ
ईरमाणाः
ದ್ವಿತೀಯಾ
ईरमाणम्
ईरमाणौ
ईरमाणान्
ತೃತೀಯಾ
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
ಚತುರ್ಥೀ
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
ಪಂಚಮೀ
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
ಷಷ್ಠೀ
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
ಸಪ್ತಮೀ
ईरमाणे
ईरमाणयोः
ईरमाणेषु


ಇತರರು