ईरमाण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ईरमाणः
ईरमाणौ
ईरमाणाः
संबोधन
ईरमाण
ईरमाणौ
ईरमाणाः
द्वितीया
ईरमाणम्
ईरमाणौ
ईरमाणान्
तृतीया
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
चतुर्थी
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
पंचमी
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
षष्ठी
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
सप्तमी
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
एक
द्वि
अनेक
प्रथमा
ईरमाणः
ईरमाणौ
ईरमाणाः
सम्बोधन
ईरमाण
ईरमाणौ
ईरमाणाः
द्वितीया
ईरमाणम्
ईरमाणौ
ईरमाणान्
तृतीया
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
चतुर्थी
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
पञ्चमी
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
षष्ठी
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
सप्तमी
ईरमाणे
ईरमाणयोः
ईरमाणेषु


इतर