ईरक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईरकः
ईरकौ
ईरकाः
ಸಂಬೋಧನ
ईरक
ईरकौ
ईरकाः
ದ್ವಿತೀಯಾ
ईरकम्
ईरकौ
ईरकान्
ತೃತೀಯಾ
ईरकेण
ईरकाभ्याम्
ईरकैः
ಚತುರ್ಥೀ
ईरकाय
ईरकाभ्याम्
ईरकेभ्यः
ಪಂಚಮೀ
ईरकात् / ईरकाद्
ईरकाभ्याम्
ईरकेभ्यः
ಷಷ್ಠೀ
ईरकस्य
ईरकयोः
ईरकाणाम्
ಸಪ್ತಮೀ
ईरके
ईरकयोः
ईरकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईरकः
ईरकौ
ईरकाः
ಸಂಬೋಧನ
ईरक
ईरकौ
ईरकाः
ದ್ವಿತೀಯಾ
ईरकम्
ईरकौ
ईरकान्
ತೃತೀಯಾ
ईरकेण
ईरकाभ्याम्
ईरकैः
ಚತುರ್ಥೀ
ईरकाय
ईरकाभ्याम्
ईरकेभ्यः
ಪಂಚಮೀ
ईरकात् / ईरकाद्
ईरकाभ्याम्
ईरकेभ्यः
ಷಷ್ಠೀ
ईरकस्य
ईरकयोः
ईरकाणाम्
ಸಪ್ತಮೀ
ईरके
ईरकयोः
ईरकेषु


ಇತರರು