ईयिवस् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईयिवान्
ईयिवांसौ
ईयिवांसः
ಸಂಬೋಧನ
ईयिवन्
ईयिवांसौ
ईयिवांसः
ದ್ವಿತೀಯಾ
ईयिवांसम्
ईयिवांसौ
ईयुषः
ತೃತೀಯಾ
ईयुषा
ईयिवद्भ्याम्
ईयिवद्भिः
ಚತುರ್ಥೀ
ईयुषे
ईयिवद्भ्याम्
ईयिवद्भ्यः
ಪಂಚಮೀ
ईयुषः
ईयिवद्भ्याम्
ईयिवद्भ्यः
ಷಷ್ಠೀ
ईयुषः
ईयुषोः
ईयुषाम्
ಸಪ್ತಮೀ
ईयुषि
ईयुषोः
ईयिवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईयिवान्
ईयिवांसौ
ईयिवांसः
ಸಂಬೋಧನ
ईयिवन्
ईयिवांसौ
ईयिवांसः
ದ್ವಿತೀಯಾ
ईयिवांसम्
ईयिवांसौ
ईयुषः
ತೃತೀಯಾ
ईयुषा
ईयिवद्भ्याम्
ईयिवद्भिः
ಚತುರ್ಥೀ
ईयुषे
ईयिवद्भ्याम्
ईयिवद्भ्यः
ಪಂಚಮೀ
ईयुषः
ईयिवद्भ्याम्
ईयिवद्भ्यः
ಷಷ್ಠೀ
ईयुषः
ईयुषोः
ईयुषाम्
ಸಪ್ತಮೀ
ईयुषि
ईयुषोः
ईयिवत्सु


ಇತರರು