ईत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईतः
ईतौ
ईताः
ಸಂಬೋಧನ
ईत
ईतौ
ईताः
ದ್ವಿತೀಯಾ
ईतम्
ईतौ
ईतान्
ತೃತೀಯಾ
ईतेन
ईताभ्याम्
ईतैः
ಚತುರ್ಥೀ
ईताय
ईताभ्याम्
ईतेभ्यः
ಪಂಚಮೀ
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
ಷಷ್ಠೀ
ईतस्य
ईतयोः
ईतानाम्
ಸಪ್ತಮೀ
ईते
ईतयोः
ईतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईतः
ईतौ
ईताः
ಸಂಬೋಧನ
ईत
ईतौ
ईताः
ದ್ವಿತೀಯಾ
ईतम्
ईतौ
ईतान्
ತೃತೀಯಾ
ईतेन
ईताभ्याम्
ईतैः
ಚತುರ್ಥೀ
ईताय
ईताभ्याम्
ईतेभ्यः
ಪಂಚಮೀ
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
ಷಷ್ಠೀ
ईतस्य
ईतयोः
ईतानाम्
ಸಪ್ತಮೀ
ईते
ईतयोः
ईतेषु


ಇತರರು