ईत विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ईतः
ईतौ
ईताः
संबोधन
ईत
ईतौ
ईताः
द्वितीया
ईतम्
ईतौ
ईतान्
तृतीया
ईतेन
ईताभ्याम्
ईतैः
चतुर्थी
ईताय
ईताभ्याम्
ईतेभ्यः
पंचमी
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
षष्ठी
ईतस्य
ईतयोः
ईतानाम्
सप्तमी
ईते
ईतयोः
ईतेषु
 
एक
द्वि
अनेक
प्रथमा
ईतः
ईतौ
ईताः
सम्बोधन
ईत
ईतौ
ईताः
द्वितीया
ईतम्
ईतौ
ईतान्
तृतीया
ईतेन
ईताभ्याम्
ईतैः
चतुर्थी
ईताय
ईताभ्याम्
ईतेभ्यः
पञ्चमी
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
षष्ठी
ईतस्य
ईतयोः
ईतानाम्
सप्तमी
ईते
ईतयोः
ईतेषु


इतर