ईडयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
ಸಂಬೋಧನ
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
ದ್ವಿತೀಯಾ
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
ತೃತೀಯಾ
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
ಚತುರ್ಥೀ
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ಪಂಚಮೀ
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ಷಷ್ಠೀ
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
ಸಪ್ತಮೀ
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईडयितव्यः
ईडयितव्यौ
ईडयितव्याः
ಸಂಬೋಧನ
ईडयितव्य
ईडयितव्यौ
ईडयितव्याः
ದ್ವಿತೀಯಾ
ईडयितव्यम्
ईडयितव्यौ
ईडयितव्यान्
ತೃತೀಯಾ
ईडयितव्येन
ईडयितव्याभ्याम्
ईडयितव्यैः
ಚತುರ್ಥೀ
ईडयितव्याय
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ಪಂಚಮೀ
ईडयितव्यात् / ईडयितव्याद्
ईडयितव्याभ्याम्
ईडयितव्येभ्यः
ಷಷ್ಠೀ
ईडयितव्यस्य
ईडयितव्ययोः
ईडयितव्यानाम्
ಸಪ್ತಮೀ
ईडयितव्ये
ईडयितव्ययोः
ईडयितव्येषु


ಇತರರು