ईज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईजः
ईजौ
ईजाः
ಸಂಬೋಧನ
ईज
ईजौ
ईजाः
ದ್ವಿತೀಯಾ
ईजम्
ईजौ
ईजान्
ತೃತೀಯಾ
ईजेन
ईजाभ्याम्
ईजैः
ಚತುರ್ಥೀ
ईजाय
ईजाभ्याम्
ईजेभ्यः
ಪಂಚಮೀ
ईजात् / ईजाद्
ईजाभ्याम्
ईजेभ्यः
ಷಷ್ಠೀ
ईजस्य
ईजयोः
ईजानाम्
ಸಪ್ತಮೀ
ईजे
ईजयोः
ईजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईजः
ईजौ
ईजाः
ಸಂಬೋಧನ
ईज
ईजौ
ईजाः
ದ್ವಿತೀಯಾ
ईजम्
ईजौ
ईजान्
ತೃತೀಯಾ
ईजेन
ईजाभ्याम्
ईजैः
ಚತುರ್ಥೀ
ईजाय
ईजाभ्याम्
ईजेभ्यः
ಪಂಚಮೀ
ईजात् / ईजाद्
ईजाभ्याम्
ईजेभ्यः
ಷಷ್ಠೀ
ईजस्य
ईजयोः
ईजानाम्
ಸಪ್ತಮೀ
ईजे
ईजयोः
ईजेषु


ಇತರರು