ईङ्खित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईङ्खितः
ईङ्खितौ
ईङ्खिताः
ಸಂಬೋಧನ
ईङ्खित
ईङ्खितौ
ईङ्खिताः
ದ್ವಿತೀಯಾ
ईङ्खितम्
ईङ्खितौ
ईङ्खितान्
ತೃತೀಯಾ
ईङ्खितेन
ईङ्खिताभ्याम्
ईङ्खितैः
ಚತುರ್ಥೀ
ईङ्खिताय
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
ಪಂಚಮೀ
ईङ्खितात् / ईङ्खिताद्
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
ಷಷ್ಠೀ
ईङ्खितस्य
ईङ्खितयोः
ईङ्खितानाम्
ಸಪ್ತಮೀ
ईङ्खिते
ईङ्खितयोः
ईङ्खितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईङ्खितः
ईङ्खितौ
ईङ्खिताः
ಸಂಬೋಧನ
ईङ्खित
ईङ्खितौ
ईङ्खिताः
ದ್ವಿತೀಯಾ
ईङ्खितम्
ईङ्खितौ
ईङ्खितान्
ತೃತೀಯಾ
ईङ्खितेन
ईङ्खिताभ्याम्
ईङ्खितैः
ಚತುರ್ಥೀ
ईङ्खिताय
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
ಪಂಚಮೀ
ईङ्खितात् / ईङ्खिताद्
ईङ्खिताभ्याम्
ईङ्खितेभ्यः
ಷಷ್ಠೀ
ईङ्खितस्य
ईङ्खितयोः
ईङ्खितानाम्
ಸಪ್ತಮೀ
ईङ्खिते
ईङ्खितयोः
ईङ्खितेषु


ಇತರರು