ईखितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईखितव्यः
ईखितव्यौ
ईखितव्याः
ಸಂಬೋಧನ
ईखितव्य
ईखितव्यौ
ईखितव्याः
ದ್ವಿತೀಯಾ
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
ತೃತೀಯಾ
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
ಚತುರ್ಥೀ
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
ಪಂಚಮೀ
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
ಷಷ್ಠೀ
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
ಸಪ್ತಮೀ
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईखितव्यः
ईखितव्यौ
ईखितव्याः
ಸಂಬೋಧನ
ईखितव्य
ईखितव्यौ
ईखितव्याः
ದ್ವಿತೀಯಾ
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
ತೃತೀಯಾ
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
ಚತುರ್ಥೀ
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
ಪಂಚಮೀ
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
ಷಷ್ಠೀ
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
ಸಪ್ತಮೀ
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु


ಇತರರು