ईखन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईखनम्
ईखने
ईखनानि
ಸಂಬೋಧನ
ईखन
ईखने
ईखनानि
ದ್ವಿತೀಯಾ
ईखनम्
ईखने
ईखनानि
ತೃತೀಯಾ
ईखनेन
ईखनाभ्याम्
ईखनैः
ಚತುರ್ಥೀ
ईखनाय
ईखनाभ्याम्
ईखनेभ्यः
ಪಂಚಮೀ
ईखनात् / ईखनाद्
ईखनाभ्याम्
ईखनेभ्यः
ಷಷ್ಠೀ
ईखनस्य
ईखनयोः
ईखनानाम्
ಸಪ್ತಮೀ
ईखने
ईखनयोः
ईखनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईखनम्
ईखने
ईखनानि
ಸಂಬೋಧನ
ईखन
ईखने
ईखनानि
ದ್ವಿತೀಯಾ
ईखनम्
ईखने
ईखनानि
ತೃತೀಯಾ
ईखनेन
ईखनाभ्याम्
ईखनैः
ಚತುರ್ಥೀ
ईखनाय
ईखनाभ्याम्
ईखनेभ्यः
ಪಂಚಮೀ
ईखनात् / ईखनाद्
ईखनाभ्याम्
ईखनेभ्यः
ಷಷ್ಠೀ
ईखनस्य
ईखनयोः
ईखनानाम्
ಸಪ್ತಮೀ
ईखने
ईखनयोः
ईखनेषु