ईक्षित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ईक्षितः
ईक्षितौ
ईक्षिताः
ಸಂಬೋಧನ
ईक्षित
ईक्षितौ
ईक्षिताः
ದ್ವಿತೀಯಾ
ईक्षितम्
ईक्षितौ
ईक्षितान्
ತೃತೀಯಾ
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
ಚತುರ್ಥೀ
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
ಪಂಚಮೀ
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
ಷಷ್ಠೀ
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
ಸಪ್ತಮೀ
ईक्षिते
ईक्षितयोः
ईक्षितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ईक्षितः
ईक्षितौ
ईक्षिताः
ಸಂಬೋಧನ
ईक्षित
ईक्षितौ
ईक्षिताः
ದ್ವಿತೀಯಾ
ईक्षितम्
ईक्षितौ
ईक्षितान्
ತೃತೀಯಾ
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
ಚತುರ್ಥೀ
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
ಪಂಚಮೀ
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
ಷಷ್ಠೀ
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
ಸಪ್ತಮೀ
ईक्षिते
ईक्षितयोः
ईक्षितेषु


ಇತರರು