इष्टकामदुह् ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
ಸಂಬೋಧನ
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
ದ್ವಿತೀಯಾ
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
ತೃತೀಯಾ
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
ಚತುರ್ಥೀ
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
ಪಂಚಮೀ
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
ಷಷ್ಠೀ
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
ಸಪ್ತಮೀ
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
ಸಂಬೋಧನ
इष्टकामधुक् / इष्टकामधुग्
इष्टकामदुहौ
इष्टकामदुहः
ದ್ವಿತೀಯಾ
इष्टकामदुहम्
इष्टकामदुहौ
इष्टकामदुहः
ತೃತೀಯಾ
इष्टकामदुहा
इष्टकामधुग्भ्याम्
इष्टकामधुग्भिः
ಚತುರ್ಥೀ
इष्टकामदुहे
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
ಪಂಚಮೀ
इष्टकामदुहः
इष्टकामधुग्भ्याम्
इष्टकामधुग्भ्यः
ಷಷ್ಠೀ
इष्टकामदुहः
इष्टकामदुहोः
इष्टकामदुहाम्
ಸಪ್ತಮೀ
इष्टकामदुहि
इष्टकामदुहोः
इष्टकामधुक्षु