इभ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इभः
इभौ
इभाः
ಸಂಬೋಧನ
इभ
इभौ
इभाः
ದ್ವಿತೀಯಾ
इभम्
इभौ
इभान्
ತೃತೀಯಾ
इभेन
इभाभ्याम्
इभैः
ಚತುರ್ಥೀ
इभाय
इभाभ्याम्
इभेभ्यः
ಪಂಚಮೀ
इभात् / इभाद्
इभाभ्याम्
इभेभ्यः
ಷಷ್ಠೀ
इभस्य
इभयोः
इभानाम्
ಸಪ್ತಮೀ
इभे
इभयोः
इभेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इभः
इभौ
इभाः
ಸಂಬೋಧನ
इभ
इभौ
इभाः
ದ್ವಿತೀಯಾ
इभम्
इभौ
इभान्
ತೃತೀಯಾ
इभेन
इभाभ्याम्
इभैः
ಚತುರ್ಥೀ
इभाय
इभाभ्याम्
इभेभ्यः
ಪಂಚಮೀ
इभात् / इभाद्
इभाभ्याम्
इभेभ्यः
ಷಷ್ಠೀ
इभस्य
इभयोः
इभानाम्
ಸಪ್ತಮೀ
इभे
इभयोः
इभेषु