इन्व्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इन्व्यः
इन्व्यौ
इन्व्याः
ಸಂಬೋಧನ
इन्व्य
इन्व्यौ
इन्व्याः
ದ್ವಿತೀಯಾ
इन्व्यम्
इन्व्यौ
इन्व्यान्
ತೃತೀಯಾ
इन्व्येन
इन्व्याभ्याम्
इन्व्यैः
ಚತುರ್ಥೀ
इन्व्याय
इन्व्याभ्याम्
इन्व्येभ्यः
ಪಂಚಮೀ
इन्व्यात् / इन्व्याद्
इन्व्याभ्याम्
इन्व्येभ्यः
ಷಷ್ಠೀ
इन्व्यस्य
इन्व्ययोः
इन्व्यानाम्
ಸಪ್ತಮೀ
इन्व्ये
इन्व्ययोः
इन्व्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इन्व्यः
इन्व्यौ
इन्व्याः
ಸಂಬೋಧನ
इन्व्य
इन्व्यौ
इन्व्याः
ದ್ವಿತೀಯಾ
इन्व्यम्
इन्व्यौ
इन्व्यान्
ತೃತೀಯಾ
इन्व्येन
इन्व्याभ्याम्
इन्व्यैः
ಚತುರ್ಥೀ
इन्व्याय
इन्व्याभ्याम्
इन्व्येभ्यः
ಪಂಚಮೀ
इन्व्यात् / इन्व्याद्
इन्व्याभ्याम्
इन्व्येभ्यः
ಷಷ್ಠೀ
इन्व्यस्य
इन्व्ययोः
इन्व्यानाम्
ಸಪ್ತಮೀ
इन्व्ये
इन्व्ययोः
इन्व्येषु


ಇತರರು