इन्धितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
ಸಂಬೋಧನ
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ದ್ವಿತೀಯಾ
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
ತೃತೀಯಾ
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ಚತುರ್ಥೀ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ಪಂಚಮೀ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ಷಷ್ಠೀ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
ಸಪ್ತಮೀ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
ಸಂಬೋಧನ
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ದ್ವಿತೀಯಾ
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
ತೃತೀಯಾ
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ಚತುರ್ಥೀ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ಪಂಚಮೀ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ಷಷ್ಠೀ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
ಸಪ್ತಮೀ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


ಇತರರು