इन्धितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
ସମ୍ବୋଧନ
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ଦ୍ୱିତୀୟା
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
ତୃତୀୟା
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ଚତୁର୍ଥୀ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ପଞ୍ଚମୀ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ଷଷ୍ଠୀ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
ସପ୍ତମୀ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
ସମ୍ବୋଧନ
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
ଦ୍ୱିତୀୟା
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
ତୃତୀୟା
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
ଚତୁର୍ଥୀ
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ପଞ୍ଚମୀ
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
ଷଷ୍ଠୀ
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
ସପ୍ତମୀ
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


ଅନ୍ୟ