इन्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इन्धः
इन्धौ
इन्धाः
ಸಂಬೋಧನ
इन्ध
इन्धौ
इन्धाः
ದ್ವಿತೀಯಾ
इन्धम्
इन्धौ
इन्धान्
ತೃತೀಯಾ
इन्धेन
इन्धाभ्याम्
इन्धैः
ಚತುರ್ಥೀ
इन्धाय
इन्धाभ्याम्
इन्धेभ्यः
ಪಂಚಮೀ
इन्धात् / इन्धाद्
इन्धाभ्याम्
इन्धेभ्यः
ಷಷ್ಠೀ
इन्धस्य
इन्धयोः
इन्धानाम्
ಸಪ್ತಮೀ
इन्धे
इन्धयोः
इन्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इन्धः
इन्धौ
इन्धाः
ಸಂಬೋಧನ
इन्ध
इन्धौ
इन्धाः
ದ್ವಿತೀಯಾ
इन्धम्
इन्धौ
इन्धान्
ತೃತೀಯಾ
इन्धेन
इन्धाभ्याम्
इन्धैः
ಚತುರ್ಥೀ
इन्धाय
इन्धाभ्याम्
इन्धेभ्यः
ಪಂಚಮೀ
इन्धात् / इन्धाद्
इन्धाभ्याम्
इन्धेभ्यः
ಷಷ್ಠೀ
इन्धस्य
इन्धयोः
इन्धानाम्
ಸಪ್ತಮೀ
इन्धे
इन्धयोः
इन्धेषु


ಇತರರು