इन्दित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इन्दितः
इन्दितौ
इन्दिताः
ಸಂಬೋಧನ
इन्दित
इन्दितौ
इन्दिताः
ದ್ವಿತೀಯಾ
इन्दितम्
इन्दितौ
इन्दितान्
ತೃತೀಯಾ
इन्दितेन
इन्दिताभ्याम्
इन्दितैः
ಚತುರ್ಥೀ
इन्दिताय
इन्दिताभ्याम्
इन्दितेभ्यः
ಪಂಚಮೀ
इन्दितात् / इन्दिताद्
इन्दिताभ्याम्
इन्दितेभ्यः
ಷಷ್ಠೀ
इन्दितस्य
इन्दितयोः
इन्दितानाम्
ಸಪ್ತಮೀ
इन्दिते
इन्दितयोः
इन्दितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इन्दितः
इन्दितौ
इन्दिताः
ಸಂಬೋಧನ
इन्दित
इन्दितौ
इन्दिताः
ದ್ವಿತೀಯಾ
इन्दितम्
इन्दितौ
इन्दितान्
ತೃತೀಯಾ
इन्दितेन
इन्दिताभ्याम्
इन्दितैः
ಚತುರ್ಥೀ
इन्दिताय
इन्दिताभ्याम्
इन्दितेभ्यः
ಪಂಚಮೀ
इन्दितात् / इन्दिताद्
इन्दिताभ्याम्
इन्दितेभ्यः
ಷಷ್ಠೀ
इन्दितस्य
इन्दितयोः
इन्दितानाम्
ಸಪ್ತಮೀ
इन्दिते
इन्दितयोः
इन्दितेषु


ಇತರರು