इद्ध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इद्धः
इद्धौ
इद्धाः
ಸಂಬೋಧನ
इद्ध
इद्धौ
इद्धाः
ದ್ವಿತೀಯಾ
इद्धम्
इद्धौ
इद्धान्
ತೃತೀಯಾ
इद्धेन
इद्धाभ्याम्
इद्धैः
ಚತುರ್ಥೀ
इद्धाय
इद्धाभ्याम्
इद्धेभ्यः
ಪಂಚಮೀ
इद्धात् / इद्धाद्
इद्धाभ्याम्
इद्धेभ्यः
ಷಷ್ಠೀ
इद्धस्य
इद्धयोः
इद्धानाम्
ಸಪ್ತಮೀ
इद्धे
इद्धयोः
इद्धेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इद्धः
इद्धौ
इद्धाः
ಸಂಬೋಧನ
इद्ध
इद्धौ
इद्धाः
ದ್ವಿತೀಯಾ
इद्धम्
इद्धौ
इद्धान्
ತೃತೀಯಾ
इद्धेन
इद्धाभ्याम्
इद्धैः
ಚತುರ್ಥೀ
इद्धाय
इद्धाभ्याम्
इद्धेभ्यः
ಪಂಚಮೀ
इद्धात् / इद्धाद्
इद्धाभ्याम्
इद्धेभ्यः
ಷಷ್ಠೀ
इद्धस्य
इद्धयोः
इद्धानाम्
ಸಪ್ತಮೀ
इद्धे
इद्धयोः
इद्धेषु


ಇತರರು