इङ्गितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इङ्गितव्यः
इङ्गितव्यौ
इङ्गितव्याः
ಸಂಬೋಧನ
इङ्गितव्य
इङ्गितव्यौ
इङ्गितव्याः
ದ್ವಿತೀಯಾ
इङ्गितव्यम्
इङ्गितव्यौ
इङ्गितव्यान्
ತೃತೀಯಾ
इङ्गितव्येन
इङ्गितव्याभ्याम्
इङ्गितव्यैः
ಚತುರ್ಥೀ
इङ्गितव्याय
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
ಪಂಚಮೀ
इङ्गितव्यात् / इङ्गितव्याद्
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
ಷಷ್ಠೀ
इङ्गितव्यस्य
इङ्गितव्ययोः
इङ्गितव्यानाम्
ಸಪ್ತಮೀ
इङ्गितव्ये
इङ्गितव्ययोः
इङ्गितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इङ्गितव्यः
इङ्गितव्यौ
इङ्गितव्याः
ಸಂಬೋಧನ
इङ्गितव्य
इङ्गितव्यौ
इङ्गितव्याः
ದ್ವಿತೀಯಾ
इङ्गितव्यम्
इङ्गितव्यौ
इङ्गितव्यान्
ತೃತೀಯಾ
इङ्गितव्येन
इङ्गितव्याभ्याम्
इङ्गितव्यैः
ಚತುರ್ಥೀ
इङ्गितव्याय
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
ಪಂಚಮೀ
इङ्गितव्यात् / इङ्गितव्याद्
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
ಷಷ್ಠೀ
इङ्गितव्यस्य
इङ्गितव्ययोः
इङ्गितव्यानाम्
ಸಪ್ತಮೀ
इङ्गितव्ये
इङ्गितव्ययोः
इङ्गितव्येषु


ಇತರರು