आह्निक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आह्निकः
आह्निकौ
आह्निकाः
ಸಂಬೋಧನ
आह्निक
आह्निकौ
आह्निकाः
ದ್ವಿತೀಯಾ
आह्निकम्
आह्निकौ
आह्निकान्
ತೃತೀಯಾ
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
ಚತುರ್ಥೀ
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
ಪಂಚಮೀ
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
ಷಷ್ಠೀ
आह्निकस्य
आह्निकयोः
आह्निकानाम्
ಸಪ್ತಮೀ
आह्निके
आह्निकयोः
आह्निकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आह्निकः
आह्निकौ
आह्निकाः
ಸಂಬೋಧನ
आह्निक
आह्निकौ
आह्निकाः
ದ್ವಿತೀಯಾ
आह्निकम्
आह्निकौ
आह्निकान्
ತೃತೀಯಾ
आह्निकेन
आह्निकाभ्याम्
आह्निकैः
ಚತುರ್ಥೀ
आह्निकाय
आह्निकाभ्याम्
आह्निकेभ्यः
ಪಂಚಮೀ
आह्निकात् / आह्निकाद्
आह्निकाभ्याम्
आह्निकेभ्यः
ಷಷ್ಠೀ
आह्निकस्य
आह्निकयोः
आह्निकानाम्
ಸಪ್ತಮೀ
आह्निके
आह्निकयोः
आह्निकेषु


ಇತರರು