आस्तरण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आस्तरणः
आस्तरणौ
आस्तरणाः
ಸಂಬೋಧನ
आस्तरण
आस्तरणौ
आस्तरणाः
ದ್ವಿತೀಯಾ
आस्तरणम्
आस्तरणौ
आस्तरणान्
ತೃತೀಯಾ
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ಚತುರ್ಥೀ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
ಪಂಚಮೀ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ಷಷ್ಠೀ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
ಸಪ್ತಮೀ
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आस्तरणः
आस्तरणौ
आस्तरणाः
ಸಂಬೋಧನ
आस्तरण
आस्तरणौ
आस्तरणाः
ದ್ವಿತೀಯಾ
आस्तरणम्
आस्तरणौ
आस्तरणान्
ತೃತೀಯಾ
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ಚತುರ್ಥೀ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
ಪಂಚಮೀ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ಷಷ್ಠೀ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
ಸಪ್ತಮೀ
आस्तरणे
आस्तरणयोः
आस्तरणेषु


ಇತರರು