आस्तरण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आस्तरणः
आस्तरणौ
आस्तरणाः
ସମ୍ବୋଧନ
आस्तरण
आस्तरणौ
आस्तरणाः
ଦ୍ୱିତୀୟା
आस्तरणम्
आस्तरणौ
आस्तरणान्
ତୃତୀୟା
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ଚତୁର୍ଥୀ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
ପଞ୍ଚମୀ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ଷଷ୍ଠୀ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
ସପ୍ତମୀ
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आस्तरणः
आस्तरणौ
आस्तरणाः
ସମ୍ବୋଧନ
आस्तरण
आस्तरणौ
आस्तरणाः
ଦ୍ୱିତୀୟା
आस्तरणम्
आस्तरणौ
आस्तरणान्
ତୃତୀୟା
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
ଚତୁର୍ଥୀ
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
ପଞ୍ଚମୀ
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
ଷଷ୍ଠୀ
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
ସପ୍ତମୀ
आस्तरणे
आस्तरणयोः
आस्तरणेषु


ଅନ୍ୟ