आसुतीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आसुतीयः
आसुतीयौ
आसुतीयाः
ಸಂಬೋಧನ
आसुतीय
आसुतीयौ
आसुतीयाः
ದ್ವಿತೀಯಾ
आसुतीयम्
आसुतीयौ
आसुतीयान्
ತೃತೀಯಾ
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
ಚತುರ್ಥೀ
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
ಪಂಚಮೀ
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
ಷಷ್ಠೀ
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
ಸಪ್ತಮೀ
आसुतीये
आसुतीययोः
आसुतीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आसुतीयः
आसुतीयौ
आसुतीयाः
ಸಂಬೋಧನ
आसुतीय
आसुतीयौ
आसुतीयाः
ದ್ವಿತೀಯಾ
आसुतीयम्
आसुतीयौ
आसुतीयान्
ತೃತೀಯಾ
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
ಚತುರ್ಥೀ
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
ಪಂಚಮೀ
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
ಷಷ್ಠೀ
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
ಸಪ್ತಮೀ
आसुतीये
आसुतीययोः
आसुतीयेषु


ಇತರರು