आसुतीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आसुतीयः
आसुतीयौ
आसुतीयाः
ସମ୍ବୋଧନ
आसुतीय
आसुतीयौ
आसुतीयाः
ଦ୍ୱିତୀୟା
आसुतीयम्
आसुतीयौ
आसुतीयान्
ତୃତୀୟା
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
ଚତୁର୍ଥୀ
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
ପଞ୍ଚମୀ
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
ଷଷ୍ଠୀ
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
ସପ୍ତମୀ
आसुतीये
आसुतीययोः
आसुतीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आसुतीयः
आसुतीयौ
आसुतीयाः
ସମ୍ବୋଧନ
आसुतीय
आसुतीयौ
आसुतीयाः
ଦ୍ୱିତୀୟା
आसुतीयम्
आसुतीयौ
आसुतीयान्
ତୃତୀୟା
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
ଚତୁର୍ଥୀ
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
ପଞ୍ଚମୀ
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
ଷଷ୍ଠୀ
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
ସପ୍ତମୀ
आसुतीये
आसुतीययोः
आसुतीयेषु


ଅନ୍ୟ