आसुतीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आसुतीयः
आसुतीयौ
आसुतीयाः
संबोधन
आसुतीय
आसुतीयौ
आसुतीयाः
द्वितीया
आसुतीयम्
आसुतीयौ
आसुतीयान्
तृतीया
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
चतुर्थी
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
पंचमी
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
षष्ठी
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीये
आसुतीययोः
आसुतीयेषु
 
एक
द्वि
अनेक
प्रथमा
आसुतीयः
आसुतीयौ
आसुतीयाः
सम्बोधन
आसुतीय
आसुतीयौ
आसुतीयाः
द्वितीया
आसुतीयम्
आसुतीयौ
आसुतीयान्
तृतीया
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
चतुर्थी
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
पञ्चमी
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
षष्ठी
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीये
आसुतीययोः
आसुतीयेषु


इतर