आसादयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आसादयमानः
आसादयमानौ
आसादयमानाः
ಸಂಬೋಧನ
आसादयमान
आसादयमानौ
आसादयमानाः
ದ್ವಿತೀಯಾ
आसादयमानम्
आसादयमानौ
आसादयमानान्
ತೃತೀಯಾ
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ಚತುರ್ಥೀ
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
ಪಂಚಮೀ
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ಷಷ್ಠೀ
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
ಸಪ್ತಮೀ
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आसादयमानः
आसादयमानौ
आसादयमानाः
ಸಂಬೋಧನ
आसादयमान
आसादयमानौ
आसादयमानाः
ದ್ವಿತೀಯಾ
आसादयमानम्
आसादयमानौ
आसादयमानान्
ತೃತೀಯಾ
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ಚತುರ್ಥೀ
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
ಪಂಚಮೀ
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ಷಷ್ಠೀ
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
ಸಪ್ತಮೀ
आसादयमाने
आसादयमानयोः
आसादयमानेषु


ಇತರರು