आसादयमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आसादयमानः
आसादयमानौ
आसादयमानाः
ସମ୍ବୋଧନ
आसादयमान
आसादयमानौ
आसादयमानाः
ଦ୍ୱିତୀୟା
आसादयमानम्
आसादयमानौ
आसादयमानान्
ତୃତୀୟା
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ଚତୁର୍ଥୀ
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
ପଞ୍ଚମୀ
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ଷଷ୍ଠୀ
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
ସପ୍ତମୀ
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आसादयमानः
आसादयमानौ
आसादयमानाः
ସମ୍ବୋଧନ
आसादयमान
आसादयमानौ
आसादयमानाः
ଦ୍ୱିତୀୟା
आसादयमानम्
आसादयमानौ
आसादयमानान्
ତୃତୀୟା
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
ଚତୁର୍ଥୀ
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
ପଞ୍ଚମୀ
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
ଷଷ୍ଠୀ
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
ସପ୍ତମୀ
आसादयमाने
आसादयमानयोः
आसादयमानेषु


ଅନ୍ୟ