आसनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आसनीयः
आसनीयौ
आसनीयाः
ಸಂಬೋಧನ
आसनीय
आसनीयौ
आसनीयाः
ದ್ವಿತೀಯಾ
आसनीयम्
आसनीयौ
आसनीयान्
ತೃತೀಯಾ
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
ಚತುರ್ಥೀ
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
ಪಂಚಮೀ
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
ಷಷ್ಠೀ
आसनीयस्य
आसनीययोः
आसनीयानाम्
ಸಪ್ತಮೀ
आसनीये
आसनीययोः
आसनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आसनीयः
आसनीयौ
आसनीयाः
ಸಂಬೋಧನ
आसनीय
आसनीयौ
आसनीयाः
ದ್ವಿತೀಯಾ
आसनीयम्
आसनीयौ
आसनीयान्
ತೃತೀಯಾ
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
ಚತುರ್ಥೀ
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
ಪಂಚಮೀ
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
ಷಷ್ಠೀ
आसनीयस्य
आसनीययोः
आसनीयानाम्
ಸಪ್ತಮೀ
आसनीये
आसनीययोः
आसनीयेषु


ಇತರರು