आसनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आसनीयः
आसनीयौ
आसनीयाः
संबोधन
आसनीय
आसनीयौ
आसनीयाः
द्वितीया
आसनीयम्
आसनीयौ
आसनीयान्
तृतीया
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
चतुर्थी
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
पंचमी
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
षष्ठी
आसनीयस्य
आसनीययोः
आसनीयानाम्
सप्तमी
आसनीये
आसनीययोः
आसनीयेषु
 
एक
द्वि
अनेक
प्रथमा
आसनीयः
आसनीयौ
आसनीयाः
सम्बोधन
आसनीय
आसनीयौ
आसनीयाः
द्वितीया
आसनीयम्
आसनीयौ
आसनीयान्
तृतीया
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
चतुर्थी
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
पञ्चमी
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
षष्ठी
आसनीयस्य
आसनीययोः
आसनीयानाम्
सप्तमी
आसनीये
आसनीययोः
आसनीयेषु


इतर