आश्वेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आश्वेयः
आश्वेयौ
आश्वेयाः
ಸಂಬೋಧನ
आश्वेय
आश्वेयौ
आश्वेयाः
ದ್ವಿತೀಯಾ
आश्वेयम्
आश्वेयौ
आश्वेयान्
ತೃತೀಯಾ
आश्वेयेन
आश्वेयाभ्याम्
आश्वेयैः
ಚತುರ್ಥೀ
आश्वेयाय
आश्वेयाभ्याम्
आश्वेयेभ्यः
ಪಂಚಮೀ
आश्वेयात् / आश्वेयाद्
आश्वेयाभ्याम्
आश्वेयेभ्यः
ಷಷ್ಠೀ
आश्वेयस्य
आश्वेययोः
आश्वेयानाम्
ಸಪ್ತಮೀ
आश्वेये
आश्वेययोः
आश्वेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आश्वेयः
आश्वेयौ
आश्वेयाः
ಸಂಬೋಧನ
आश्वेय
आश्वेयौ
आश्वेयाः
ದ್ವಿತೀಯಾ
आश्वेयम्
आश्वेयौ
आश्वेयान्
ತೃತೀಯಾ
आश्वेयेन
आश्वेयाभ्याम्
आश्वेयैः
ಚತುರ್ಥೀ
आश्वेयाय
आश्वेयाभ्याम्
आश्वेयेभ्यः
ಪಂಚಮೀ
आश्वेयात् / आश्वेयाद्
आश्वेयाभ्याम्
आश्वेयेभ्यः
ಷಷ್ಠೀ
आश्वेयस्य
आश्वेययोः
आश्वेयानाम्
ಸಪ್ತಮೀ
आश्वेये
आश्वेययोः
आश्वेयेषु