आश्वलक्षणिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ಸಂಬೋಧನ
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ದ್ವಿತೀಯಾ
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
ತೃತೀಯಾ
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ಚತುರ್ಥೀ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ಪಂಚಮೀ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ಷಷ್ಠೀ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
ಸಪ್ತಮೀ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ಸಂಬೋಧನ
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ದ್ವಿತೀಯಾ
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
ತೃತೀಯಾ
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ಚತುರ್ಥೀ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ಪಂಚಮೀ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ಷಷ್ಠೀ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
ಸಪ್ತಮೀ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


ಇತರರು