आश्वलक्षणिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ସମ୍ବୋଧନ
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ଦ୍ୱିତୀୟା
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
ତୃତୀୟା
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ଚତୁର୍ଥୀ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ପଞ୍ଚମୀ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ଷଷ୍ଠୀ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
ସପ୍ତମୀ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ସମ୍ବୋଧନ
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
ଦ୍ୱିତୀୟା
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
ତୃତୀୟା
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
ଚତୁର୍ଥୀ
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ପଞ୍ଚମୀ
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
ଷଷ୍ଠୀ
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
ସପ୍ତମୀ
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


ଅନ୍ୟ