आश्वत्थिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
ಸಂಬೋಧನ
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
ದ್ವಿತೀಯಾ
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
ತೃತೀಯಾ
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
ಚತುರ್ಥೀ
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ಪಂಚಮೀ
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ಷಷ್ಠೀ
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
ಸಪ್ತಮೀ
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
ಸಂಬೋಧನ
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
ದ್ವಿತೀಯಾ
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
ತೃತೀಯಾ
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
ಚತುರ್ಥೀ
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ಪಂಚಮೀ
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
ಷಷ್ಠೀ
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
ಸಪ್ತಮೀ
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु


ಇತರರು