आश्व ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आश्वः
आश्वौ
आश्वाः
ସମ୍ବୋଧନ
आश्व
आश्वौ
आश्वाः
ଦ୍ୱିତୀୟା
आश्वम्
आश्वौ
आश्वान्
ତୃତୀୟା
आश्वेन
आश्वाभ्याम्
आश्वैः
ଚତୁର୍ଥୀ
आश्वाय
आश्वाभ्याम्
आश्वेभ्यः
ପଞ୍ଚମୀ
आश्वात् / आश्वाद्
आश्वाभ्याम्
आश्वेभ्यः
ଷଷ୍ଠୀ
आश्वस्य
आश्वयोः
आश्वानाम्
ସପ୍ତମୀ
आश्वे
आश्वयोः
आश्वेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आश्वः
आश्वौ
आश्वाः
ସମ୍ବୋଧନ
आश्व
आश्वौ
आश्वाः
ଦ୍ୱିତୀୟା
आश्वम्
आश्वौ
आश्वान्
ତୃତୀୟା
आश्वेन
आश्वाभ्याम्
आश्वैः
ଚତୁର୍ଥୀ
आश्वाय
आश्वाभ्याम्
आश्वेभ्यः
ପଞ୍ଚମୀ
आश्वात् / आश्वाद्
आश्वाभ्याम्
आश्वेभ्यः
ଷଷ୍ଠୀ
आश्वस्य
आश्वयोः
आश्वानाम्
ସପ୍ତମୀ
आश्वे
आश्वयोः
आश्वेषु


ଅନ୍ୟ