आश्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आश्यः
आश्यौ
आश्याः
ಸಂಬೋಧನ
आश्य
आश्यौ
आश्याः
ದ್ವಿತೀಯಾ
आश्यम्
आश्यौ
आश्यान्
ತೃತೀಯಾ
आश्येन
आश्याभ्याम्
आश्यैः
ಚತುರ್ಥೀ
आश्याय
आश्याभ्याम्
आश्येभ्यः
ಪಂಚಮೀ
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
ಷಷ್ಠೀ
आश्यस्य
आश्ययोः
आश्यानाम्
ಸಪ್ತಮೀ
आश्ये
आश्ययोः
आश्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आश्यः
आश्यौ
आश्याः
ಸಂಬೋಧನ
आश्य
आश्यौ
आश्याः
ದ್ವಿತೀಯಾ
आश्यम्
आश्यौ
आश्यान्
ತೃತೀಯಾ
आश्येन
आश्याभ्याम्
आश्यैः
ಚತುರ್ಥೀ
आश्याय
आश्याभ्याम्
आश्येभ्यः
ಪಂಚಮೀ
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
ಷಷ್ಠೀ
आश्यस्य
आश्ययोः
आश्यानाम्
ಸಪ್ತಮೀ
आश्ये
आश्ययोः
आश्येषु


ಇತರರು