आश्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आश्यः
आश्यौ
आश्याः
ସମ୍ବୋଧନ
आश्य
आश्यौ
आश्याः
ଦ୍ୱିତୀୟା
आश्यम्
आश्यौ
आश्यान्
ତୃତୀୟା
आश्येन
आश्याभ्याम्
आश्यैः
ଚତୁର୍ଥୀ
आश्याय
आश्याभ्याम्
आश्येभ्यः
ପଞ୍ଚମୀ
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
ଷଷ୍ଠୀ
आश्यस्य
आश्ययोः
आश्यानाम्
ସପ୍ତମୀ
आश्ये
आश्ययोः
आश्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आश्यः
आश्यौ
आश्याः
ସମ୍ବୋଧନ
आश्य
आश्यौ
आश्याः
ଦ୍ୱିତୀୟା
आश्यम्
आश्यौ
आश्यान्
ତୃତୀୟା
आश्येन
आश्याभ्याम्
आश्यैः
ଚତୁର୍ଥୀ
आश्याय
आश्याभ्याम्
आश्येभ्यः
ପଞ୍ଚମୀ
आश्यात् / आश्याद्
आश्याभ्याम्
आश्येभ्यः
ଷଷ୍ଠୀ
आश्यस्य
आश्ययोः
आश्यानाम्
ସପ୍ତମୀ
आश्ये
आश्ययोः
आश्येषु


ଅନ୍ୟ