आशोकेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आशोकेयः
आशोकेयौ
आशोकेयाः
ಸಂಬೋಧನ
आशोकेय
आशोकेयौ
आशोकेयाः
ದ್ವಿತೀಯಾ
आशोकेयम्
आशोकेयौ
आशोकेयान्
ತೃತೀಯಾ
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
ಚತುರ್ಥೀ
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
ಪಂಚಮೀ
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
ಷಷ್ಠೀ
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
ಸಪ್ತಮೀ
आशोकेये
आशोकेययोः
आशोकेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आशोकेयः
आशोकेयौ
आशोकेयाः
ಸಂಬೋಧನ
आशोकेय
आशोकेयौ
आशोकेयाः
ದ್ವಿತೀಯಾ
आशोकेयम्
आशोकेयौ
आशोकेयान्
ತೃತೀಯಾ
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
ಚತುರ್ಥೀ
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
ಪಂಚಮೀ
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
ಷಷ್ಠೀ
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
ಸಪ್ತಮೀ
आशोकेये
आशोकेययोः
आशोकेयेषु


ಇತರರು