आशोकेय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आशोकेयः
आशोकेयौ
आशोकेयाः
संबोधन
आशोकेय
आशोकेयौ
आशोकेयाः
द्वितीया
आशोकेयम्
आशोकेयौ
आशोकेयान्
तृतीया
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
चतुर्थी
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
पंचमी
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
षष्ठी
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
सप्तमी
आशोकेये
आशोकेययोः
आशोकेयेषु
 
एक
द्वि
अनेक
प्रथमा
आशोकेयः
आशोकेयौ
आशोकेयाः
सम्बोधन
आशोकेय
आशोकेयौ
आशोकेयाः
द्वितीया
आशोकेयम्
आशोकेयौ
आशोकेयान्
तृतीया
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
चतुर्थी
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
पञ्चमी
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
षष्ठी
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
सप्तमी
आशोकेये
आशोकेययोः
आशोकेयेषु


इतर