आशिस् ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आशिः
आशिषौ
आशिषः
ಸಂಬೋಧನ
आशिः
आशिषौ
आशिषः
ದ್ವಿತೀಯಾ
आशिषम्
आशिषौ
आशिषः
ತೃತೀಯಾ
आशिषा
आशिर्भ्याम्
आशिर्भिः
ಚತುರ್ಥೀ
आशिषे
आशिर्भ्याम्
आशिर्भ्यः
ಪಂಚಮೀ
आशिषः
आशिर्भ्याम्
आशिर्भ्यः
ಷಷ್ಠೀ
आशिषः
आशिषोः
आशिषाम्
ಸಪ್ತಮೀ
आशिषि
आशिषोः
आशिःषु / आशिष्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आशिः
आशिषौ
आशिषः
ಸಂಬೋಧನ
आशिः
आशिषौ
आशिषः
ದ್ವಿತೀಯಾ
आशिषम्
आशिषौ
आशिषः
ತೃತೀಯಾ
आशिषा
आशिर्भ्याम्
आशिर्भिः
ಚತುರ್ಥೀ
आशिषे
आशिर्भ्याम्
आशिर्भ्यः
ಪಂಚಮೀ
आशिषः
आशिर्भ्याम्
आशिर्भ्यः
ಷಷ್ಠೀ
आशिषः
आशिषोः
आशिषाम्
ಸಪ್ತಮೀ
आशिषि
आशिषोः
आशिःषु / आशिष्षु