आशासनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आशासनीयः
आशासनीयौ
आशासनीयाः
ಸಂಬೋಧನ
आशासनीय
आशासनीयौ
आशासनीयाः
ದ್ವಿತೀಯಾ
आशासनीयम्
आशासनीयौ
आशासनीयान्
ತೃತೀಯಾ
आशासनीयेन
आशासनीयाभ्याम्
आशासनीयैः
ಚತುರ್ಥೀ
आशासनीयाय
आशासनीयाभ्याम्
आशासनीयेभ्यः
ಪಂಚಮೀ
आशासनीयात् / आशासनीयाद्
आशासनीयाभ्याम्
आशासनीयेभ्यः
ಷಷ್ಠೀ
आशासनीयस्य
आशासनीययोः
आशासनीयानाम्
ಸಪ್ತಮೀ
आशासनीये
आशासनीययोः
आशासनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आशासनीयः
आशासनीयौ
आशासनीयाः
ಸಂಬೋಧನ
आशासनीय
आशासनीयौ
आशासनीयाः
ದ್ವಿತೀಯಾ
आशासनीयम्
आशासनीयौ
आशासनीयान्
ತೃತೀಯಾ
आशासनीयेन
आशासनीयाभ्याम्
आशासनीयैः
ಚತುರ್ಥೀ
आशासनीयाय
आशासनीयाभ्याम्
आशासनीयेभ्यः
ಪಂಚಮೀ
आशासनीयात् / आशासनीयाद्
आशासनीयाभ्याम्
आशासनीयेभ्यः
ಷಷ್ಠೀ
आशासनीयस्य
आशासनीययोः
आशासनीयानाम्
ಸಪ್ತಮೀ
आशासनीये
आशासनीययोः
आशासनीयेषु


ಇತರರು