आशासनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आशासनीयः
आशासनीयौ
आशासनीयाः
संबोधन
आशासनीय
आशासनीयौ
आशासनीयाः
द्वितीया
आशासनीयम्
आशासनीयौ
आशासनीयान्
तृतीया
आशासनीयेन
आशासनीयाभ्याम्
आशासनीयैः
चतुर्थी
आशासनीयाय
आशासनीयाभ्याम्
आशासनीयेभ्यः
पंचमी
आशासनीयात् / आशासनीयाद्
आशासनीयाभ्याम्
आशासनीयेभ्यः
षष्ठी
आशासनीयस्य
आशासनीययोः
आशासनीयानाम्
सप्तमी
आशासनीये
आशासनीययोः
आशासनीयेषु
 
एक
द्वि
अनेक
प्रथमा
आशासनीयः
आशासनीयौ
आशासनीयाः
सम्बोधन
आशासनीय
आशासनीयौ
आशासनीयाः
द्वितीया
आशासनीयम्
आशासनीयौ
आशासनीयान्
तृतीया
आशासनीयेन
आशासनीयाभ्याम्
आशासनीयैः
चतुर्थी
आशासनीयाय
आशासनीयाभ्याम्
आशासनीयेभ्यः
पञ्चमी
आशासनीयात् / आशासनीयाद्
आशासनीयाभ्याम्
आशासनीयेभ्यः
षष्ठी
आशासनीयस्य
आशासनीययोः
आशासनीयानाम्
सप्तमी
आशासनीये
आशासनीययोः
आशासनीयेषु


इतर