आशा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आशा
आशे
आशाः
ಸಂಬೋಧನ
आशे
आशे
आशाः
ದ್ವಿತೀಯಾ
आशाम्
आशे
आशाः
ತೃತೀಯಾ
आशया
आशाभ्याम्
आशाभिः
ಚತುರ್ಥೀ
आशायै
आशाभ्याम्
आशाभ्यः
ಪಂಚಮೀ
आशायाः
आशाभ्याम्
आशाभ्यः
ಷಷ್ಠೀ
आशायाः
आशयोः
आशानाम्
ಸಪ್ತಮೀ
आशायाम्
आशयोः
आशासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आशा
आशे
आशाः
ಸಂಬೋಧನ
आशे
आशे
आशाः
ದ್ವಿತೀಯಾ
आशाम्
आशे
आशाः
ತೃತೀಯಾ
आशया
आशाभ्याम्
आशाभिः
ಚತುರ್ಥೀ
आशायै
आशाभ्याम्
आशाभ्यः
ಪಂಚಮೀ
आशायाः
आशाभ्याम्
आशाभ्यः
ಷಷ್ಠೀ
आशायाः
आशयोः
आशानाम्
ಸಪ್ತಮೀ
आशायाम्
आशयोः
आशासु


ಇತರರು