आश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आशः
आशौ
आशाः
ಸಂಬೋಧನ
आश
आशौ
आशाः
ದ್ವಿತೀಯಾ
आशम्
आशौ
आशान्
ತೃತೀಯಾ
आशेन
आशाभ्याम्
आशैः
ಚತುರ್ಥೀ
आशाय
आशाभ्याम्
आशेभ्यः
ಪಂಚಮೀ
आशात् / आशाद्
आशाभ्याम्
आशेभ्यः
ಷಷ್ಠೀ
आशस्य
आशयोः
आशानाम्
ಸಪ್ತಮೀ
आशे
आशयोः
आशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आशः
आशौ
आशाः
ಸಂಬೋಧನ
आश
आशौ
आशाः
ದ್ವಿತೀಯಾ
आशम्
आशौ
आशान्
ತೃತೀಯಾ
आशेन
आशाभ्याम्
आशैः
ಚತುರ್ಥೀ
आशाय
आशाभ्याम्
आशेभ्यः
ಪಂಚಮೀ
आशात् / आशाद्
आशाभ्याम्
आशेभ्यः
ಷಷ್ಠೀ
आशस्य
आशयोः
आशानाम्
ಸಪ್ತಮೀ
आशे
आशयोः
आशेषु


ಇತರರು