आविष्ट विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
आविष्टः
आविष्टौ
आविष्टाः
संबोधन
आविष्ट
आविष्टौ
आविष्टाः
द्वितीया
आविष्टम्
आविष्टौ
आविष्टान्
तृतीया
आविष्टेन
आविष्टाभ्याम्
आविष्टैः
चतुर्थी
आविष्टाय
आविष्टाभ्याम्
आविष्टेभ्यः
पंचमी
आविष्टात् / आविष्टाद्
आविष्टाभ्याम्
आविष्टेभ्यः
षष्ठी
आविष्टस्य
आविष्टयोः
आविष्टानाम्
सप्तमी
आविष्टे
आविष्टयोः
आविष्टेषु
 
एक
द्वि
अनेक
प्रथमा
आविष्टः
आविष्टौ
आविष्टाः
सम्बोधन
आविष्ट
आविष्टौ
आविष्टाः
द्वितीया
आविष्टम्
आविष्टौ
आविष्टान्
तृतीया
आविष्टेन
आविष्टाभ्याम्
आविष्टैः
चतुर्थी
आविष्टाय
आविष्टाभ्याम्
आविष्टेभ्यः
पञ्चमी
आविष्टात् / आविष्टाद्
आविष्टाभ्याम्
आविष्टेभ्यः
षष्ठी
आविष्टस्य
आविष्टयोः
आविष्टानाम्
सप्तमी
आविष्टे
आविष्टयोः
आविष्टेषु


इतर