आवास ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
आवासः
आवासौ
आवासाः
ಸಂಬೋಧನ
आवास
आवासौ
आवासाः
ದ್ವಿತೀಯಾ
आवासम्
आवासौ
आवासान्
ತೃತೀಯಾ
आवासेन
आवासाभ्याम्
आवासैः
ಚತುರ್ಥೀ
आवासाय
आवासाभ्याम्
आवासेभ्यः
ಪಂಚಮೀ
आवासात् / आवासाद्
आवासाभ्याम्
आवासेभ्यः
ಷಷ್ಠೀ
आवासस्य
आवासयोः
आवासानाम्
ಸಪ್ತಮೀ
आवासे
आवासयोः
आवासेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
आवासः
आवासौ
आवासाः
ಸಂಬೋಧನ
आवास
आवासौ
आवासाः
ದ್ವಿತೀಯಾ
आवासम्
आवासौ
आवासान्
ತೃತೀಯಾ
आवासेन
आवासाभ्याम्
आवासैः
ಚತುರ್ಥೀ
आवासाय
आवासाभ्याम्
आवासेभ्यः
ಪಂಚಮೀ
आवासात् / आवासाद्
आवासाभ्याम्
आवासेभ्यः
ಷಷ್ಠೀ
आवासस्य
आवासयोः
आवासानाम्
ಸಪ್ತಮೀ
आवासे
आवासयोः
आवासेषु