आव ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
आवः
आवौ
आवाः
ସମ୍ବୋଧନ
आव
आवौ
आवाः
ଦ୍ୱିତୀୟା
आवम्
आवौ
आवान्
ତୃତୀୟା
आवेन
आवाभ्याम्
आवैः
ଚତୁର୍ଥୀ
आवाय
आवाभ्याम्
आवेभ्यः
ପଞ୍ଚମୀ
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
ଷଷ୍ଠୀ
आवस्य
आवयोः
आवानाम्
ସପ୍ତମୀ
आवे
आवयोः
आवेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
आवः
आवौ
आवाः
ସମ୍ବୋଧନ
आव
आवौ
आवाः
ଦ୍ୱିତୀୟା
आवम्
आवौ
आवान्
ତୃତୀୟା
आवेन
आवाभ्याम्
आवैः
ଚତୁର୍ଥୀ
आवाय
आवाभ्याम्
आवेभ्यः
ପଞ୍ଚମୀ
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
ଷଷ୍ଠୀ
आवस्य
आवयोः
आवानाम्
ସପ୍ତମୀ
आवे
आवयोः
आवेषु